B 74-12 Rāmagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 74/12
Title: Rāmagītā
Dimensions: 27 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3625
Remarks:


Reel No. B 74-12

Inventory No.: 56829

Title Rāmagītā

Remarks assigned to the Adhyātmarāmāyaṇa

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 11.4 cm

Folios 15

Lines per Folio 6

Foliation figures in the upper left-hand margin and in the lower right-hand margin and .marginal title . and is available in the upper left corner and upper right corner of the verso and some times in recto.

Place of Deposit NAK

Accession No. 5/3625

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo nmaḥ(!) ||

tatto jagan maṃga[[lamaṃga]]lā(2)tmanā

vidhāya rāmāyaṇakīrttim uttamāṃ ||

cacāra purvācaritaṃ (3) raghūttamo

rājarṣivaryair abhisevitaṃ yathā || 1 || 

saumitriṇā (4) pṛṣṭa udārabuddhinā

rāmaḥ kathāḥ prāha purātanīḥ śubhāḥ ||

(5)rājñaḥ pramattasya nṛgasya śāpato

dvijasya tiryaktvam athā(6)ha rāghavaḥ || 2 || (fol. 1v1–6)

End

vijñāna(6)m etad akhilaṃ śrutisāram ekaṃ

vedāṃtavedyacaraṇena mayaiva gītaṃ ||

ya (!) śraddhayā paripaṭhed gurubhaktiyukto

madrū(2)pam eti yadi madvacaneṣu bahktiḥ || || 62 || (fol. 14v5–15r2)

Colophon

iti śrīma[[d a]]dhyātmarāmāyaṇe umāmaheśvarasaṃvāde uttarakāṃḍe [[śrī]]rāmagītānāma paṃcamaḥ sargaḥ || śrīkṛṣṇārpaṇam astu || ❁ || śrī ||

sarvapāpapasakto pi dhyā[[ya]]n nimiṣam acyutaṃ ||

bhūyās tapasvī bhavatī (!) paṃktipāvanapāvan (!) || (fol. 15r2–6)

Microfilm Details

Reel No. B 74/12

Date of Filming not indicated

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v, three exposures of fols. 4v and four exposures of. 6v.

Catalogued by MS

Date 29-10-2007

Bibliography