B 74-12 Rāmagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 74/12
Title: Rāmagītā
Dimensions: 27 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3625
Remarks:
Reel No. B 74-12
Inventory No.: 56829
Title Rāmagītā
Remarks assigned to the Adhyātmarāmāyaṇa
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 11.4 cm
Folios 15
Lines per Folio 6
Foliation figures in the upper left-hand margin and in the lower right-hand margin and .marginal title rā. and gī is available in the upper left corner and upper right corner of the verso and some times in recto.
Place of Deposit NAK
Accession No. 5/3625
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurubhyo nmaḥ(!) ||
tatto jagan maṃga[[lamaṃga]]lā(2)tmanā
vidhāya rāmāyaṇakīrttim uttamāṃ ||
cacāra purvācaritaṃ (3) raghūttamo
rājarṣivaryair abhisevitaṃ yathā || 1 ||
saumitriṇā (4) pṛṣṭa udārabuddhinā
rāmaḥ kathāḥ prāha purātanīḥ śubhāḥ ||
(5)rājñaḥ pramattasya nṛgasya śāpato
dvijasya tiryaktvam athā(6)ha rāghavaḥ || 2 || (fol. 1v1–6)
End
vijñāna(6)m etad akhilaṃ śrutisāram ekaṃ
vedāṃtavedyacaraṇena mayaiva gītaṃ ||
ya (!) śraddhayā paripaṭhed gurubhaktiyukto
madrū(2)pam eti yadi madvacaneṣu bahktiḥ || || 62 || (fol. 14v5–15r2)
Colophon
iti śrīma[[d a]]dhyātmarāmāyaṇe umāmaheśvarasaṃvāde uttarakāṃḍe [[śrī]]rāmagītānāma paṃcamaḥ sargaḥ || śrīkṛṣṇārpaṇam astu || ❁ || śrī ||
sarvapāpapasakto pi dhyā[[ya]]n nimiṣam acyutaṃ ||
bhūyās tapasvī bhavatī (!) paṃktipāvanapāvan (!) || (fol. 15r2–6)
Microfilm Details
Reel No. B 74/12
Date of Filming not indicated
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v, three exposures of fols. 4v and four exposures of. 6v.
Catalogued by MS
Date 29-10-2007
Bibliography